सबिन्दुसिंधुसुस्खलत्तरंगभंगरजितं
द्विषत्सुपापजातजातकारिवारिसंयुतम्।
कृतांतदूतकाल भूतभीतिहारिवर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।१।।
त्वदंबुलीनदीनमीनदिव्यसंप्रदायकं
कलौ मलौधभारहारि सर्वतीर्थनायकम्।
सुमत्स्यकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।२।।
महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारि दारितापदाजलम् ।
जगल्लये महाभये मृकंडुसूनुहर्म्यदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।३।।
गतं तदैव मे भयं त्वदंबुवीक्षितं यदा
मृकंडुसूनुशौनकासुरारिसेवि सर्वदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।४।।
अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्।
वशिष्टशिष्टपिप्पलादि कर्दमादि शर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।५।।
सनत्कुमारनाचिकेतकश्यपादिषट्पदैः
धृतं स्वकीयमानसेषु नारदादि षट्पदैः ।
रवींदुरंति देवदेवराजकर्मशर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।६।।
अलक्ष्यलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजंतुः तंतुभुक्तिमुक्तिदायकम्।
विरंचिविष्णुशंकरस्वकीयधामवर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।७।।
अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पंडिते शठे नटे ।
दुरंतपापतापहारि सर्वजंतुशर्मदे
त्वदीय पादपंकजं नमामि देवि नर्मदे
।।८।।
इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरंतरं न यान्ति दुर्गतिं कदा ।
सुलभ्यदेहदुर्लभं महेशधामगौरवम्
पुनर्भवा नरा न वै विलोकयंति रौरवम्
।।९।।
इति श्रीमच्छंकराचार्य विरचितं
नर्मदाष्टकस्तोत्रं संपूर्णम् ।।
卐 卐 卐 卐 卐