।। श्री घोरकष्टोद्धरण स्तोत्र ।।

प्रार्थनास्तोत्र

श्रीपाद श्री वल्लभ त्वं सदैव ।
श्री दत्तास्मान्पाहि देवाधिदेव ।।
भावग्राह्यक्लेशहारिन्सुकीर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते
।।१।।

त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं ।
त्राता योगक्षेमकृत्सद्‌गुरुस्त्वं ।
त्वं सर्वस्वं नोऽप्रभो विश्वमुर्ते।
घोरात्कष्टादुद्धरास्मान्नमस्ते
।।२।।

पापं तापं व्याधिमाधिचं दैन्यम् ।
भीतीं क्लेशत्वं हराऽशुत्वदैन्यम् ।।
त्रातारं नो वीक्षईशास्त जुर्ते ।
घोरात्कष्टादुद्धारास्मान्नमस्ते
।।३।।

नान्यस्त्राता नापि दाता न भर्ता ।
त्वत्तों देव त्वं शरण्योऽकहर्ता ।।
कुर्वात्रेयानुग्रहं पूर्णराते।
घोरात्कष्टादुद्धारास्मान्नमस्ते
।।४।।

धर्मे प्रीतिं सन्मतिं देवभक्तिं ।
सत्संगाप्तिं देहि भुक्तिंच मुक्तिम्।
भावासक्तिं चाखिलानंदमूर्ते।
घोरात्कष्टादुद्धारास्मान्नमस्ते
।।५।।

श्लोकपंचकमेतद्यो लोकमंगलवर्धनम्।
प्रपठेन्नियतोभक्त्यास श्री दत्तप्रियोभवेत्
।।६।।

इति श्री वासुदेवानंदसरस्वतीविरचितं
घोरसंकष्टहरं स्तोत्र संपूर्णम् ।।

卐 卐 卐 卐 卐